वांछित मन्त्र चुनें

होता॑रं वि॒श्ववे॑दसं॒ सं हि त्वा॒ विश॑ इ॒न्धते॑ । स आ व॑ह पुरुहूत॒ प्रचे॑त॒सोऽग्ने॑ दे॒वाँ इ॒ह द्र॒वत् ॥

अंग्रेज़ी लिप्यंतरण

hotāraṁ viśvavedasaṁ saṁ hi tvā viśa indhate | sa ā vaha puruhūta pracetaso gne devām̐ iha dravat ||

मन्त्र उच्चारण
पद पाठ

होता॑रम् । वि॒श्ववे॑दसम् । सम् । हि । त्वा॒ । विशः॑ । इ॒न्धते॑ । सः । आ । व॒ह॒ । पु॒रु॒हू॒त॒ । प्रचे॑तसः । अग्ने॑ । दे॒वान् । इ॒ह । द्र॒वत्॥

ऋग्वेद » मण्डल:1» सूक्त:44» मन्त्र:7 | अष्टक:1» अध्याय:3» वर्ग:29» मन्त्र:2 | मण्डल:1» अनुवाक:9» मन्त्र:7


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वह किस प्रकार का है, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हे (पुरुहूत) बहुत विद्वानों ने बुलाये हुए (अग्ने) विशिष्ट ज्ञानयुक्त विद्वन् ! (प्रचेतसः) उत्तम ज्ञानयुक्त (विशः) प्रजा जिस (होतारम्) हवन के कर्त्ता (विश्ववेदसम्) सब सुख प्राप्त (त्वा) आपको (हि) निश्चय करके (समिन्धते) अच्छे प्रकार प्रकाश करती हैं (सः) सो आप (इह) इस युद्ध आदि कर्मों में उत्तम ज्ञान वाले (देवान्) शूरवीर विद्वानों को (आवह) अच्छे प्रकार प्राप्त हूजिये ॥७॥
भावार्थभाषाः - विद्वानों के सहाय के विना प्रजा के सुख को वा दिव्य गुणों की प्राप्ति और शत्रुओं से विजय नहीं हो सकता इससे यह सब मनुष्यों को प्रयत्न के साथ सिद्ध करना चाहिये ॥७॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(होतारम्) हवनस्य कर्त्तारम् (विश्ववेदसम्) विश्वानि सर्वाणि सुखानि विन्दति यस्मात्तम् (सम्) सम्यगर्थे (हि) खलु (त्वा) त्वाम् (विशः) प्रजाः (इन्धते) प्रदीप्यन्ते (सः) (आ) अभितः (वह) प्राप्नुहि (पुरुहूत) यः पुरुभिर्बहुभिर्विद्वद्भिर्हूयते स्तूयते तस्तम्बुद्धौ (प्रचेतसः) प्रकृष्टं चेतो विज्ञानं यासां ताः (अग्ने) विशिष्टज्ञानयुक्त (देवान्) वीरान्विदुषो दिव्यगुणान् वा (इह) अस्मिन् युद्धादिव्यवहारे (द्रवत्) द्रवतु ॥७॥

अन्वय:

पुनः स कीदृशोऽस्तीत्युपदिश्यते।

पदार्थान्वयभाषाः - हे पुरुहूताग्ने विद्वन् ! प्रचेतसो विशो यं होतारं विश्ववेदसं त्वां हि खलु समिंधते ताः प्रति भवान् द्रवत् ॥७॥
भावार्थभाषाः - नहि विद्वत्सहायेन विना प्रजासुखं दिव्यगुणप्राप्तिः शत्रुविजयश्च जायते तस्मादेतत्सर्वैः प्रयत्नेन संसाधनीयमिति ॥७॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - विद्वानांच्या साह्याशिवाय प्रजेला सुख, दिव्य गुणांची प्राप्ती व शत्रूंवर विजय प्राप्त होऊ शकत नाही. त्यामुळे हे सर्व माणसांनी प्रयत्नपूर्वक सिद्ध केले पाहिजे. ॥ ७ ॥